Translate

Senin, 17 September 2018

BHAGAVATI PRAJNAPARAMITA HRDAYA SUTRA

Aryavalokitesvara Bodhisattva gambhirayam prajnaparamitayam caryam caramano
vyavalokayati sma panca-skandha
Tams ca svabhava sunyam pasyati sma,
Iha Sariputra, rupam sunyata, sunyata iva rupam
rupa na prthak sunyata, sunyataya na prthak rupam
yad rupam sa-sunyata ya sunyata tad-rupam
Evam eva vedana samjna sam-skara vijnanani
Iha Sariputra sarva dharma sunyata-laksana
anutpanna aniruddha amala vimala, nona na-paripurna
Tasmat Sariputra sunyatayam na rupam
na vedana, na samjna
na samskara, na vijnanani
na caksuh srotra ghrana jihva kaya manamsi
na rupam sabda gandha rasa sparastavya dharma
na caksur-dhatu yavan na mano vijnana-dhatu
na vidya navidya, na vidya-ksayo navidya-ksayo
yavan na jara-maranam na jara-marana ksayo
na dukkha, samudaya, nirodha, marga
na jnanam, na praptir apraptitvena Bodhisattvasya prajnaparamita
asritya viharaty acittavaranah cittavarana nastitvad atrasto
vi-paryasati-kranto nistha nirvanam
Tri-adhva vyavasthita sarva buddha prajna-paramitam
a-sirtya anuttara-samyak-sambodhim abhi-sambuddha
Tasmat jnatavyam prajna-paramita maha mantro
maha-vidya mantro, nuttara mantro
sama-sama mantra
Sarva dukkha pra-samana satyam amithyatva
prajna-paramitayam ukho mantra tadyata
gate gate paragate parasamgate bodhi svaha
iti prajnaparamita hrdayam samaptam

Tidak ada komentar:

Posting Komentar